Declension table of ?vastraveśman

Deva

NeuterSingularDualPlural
Nominativevastraveśma vastraveśmanī vastraveśmāni
Vocativevastraveśman vastraveśma vastraveśmanī vastraveśmāni
Accusativevastraveśma vastraveśmanī vastraveśmāni
Instrumentalvastraveśmanā vastraveśmabhyām vastraveśmabhiḥ
Dativevastraveśmane vastraveśmabhyām vastraveśmabhyaḥ
Ablativevastraveśmanaḥ vastraveśmabhyām vastraveśmabhyaḥ
Genitivevastraveśmanaḥ vastraveśmanoḥ vastraveśmanām
Locativevastraveśmani vastraveśmanoḥ vastraveśmasu

Compound vastraveśma -

Adverb -vastraveśma -vastraveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria