Declension table of ?vastraveṣṭita

Deva

MasculineSingularDualPlural
Nominativevastraveṣṭitaḥ vastraveṣṭitau vastraveṣṭitāḥ
Vocativevastraveṣṭita vastraveṣṭitau vastraveṣṭitāḥ
Accusativevastraveṣṭitam vastraveṣṭitau vastraveṣṭitān
Instrumentalvastraveṣṭitena vastraveṣṭitābhyām vastraveṣṭitaiḥ vastraveṣṭitebhiḥ
Dativevastraveṣṭitāya vastraveṣṭitābhyām vastraveṣṭitebhyaḥ
Ablativevastraveṣṭitāt vastraveṣṭitābhyām vastraveṣṭitebhyaḥ
Genitivevastraveṣṭitasya vastraveṣṭitayoḥ vastraveṣṭitānām
Locativevastraveṣṭite vastraveṣṭitayoḥ vastraveṣṭiteṣu

Compound vastraveṣṭita -

Adverb -vastraveṣṭitam -vastraveṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria