Declension table of ?vastradhāvin

Deva

MasculineSingularDualPlural
Nominativevastradhāvī vastradhāvinau vastradhāvinaḥ
Vocativevastradhāvin vastradhāvinau vastradhāvinaḥ
Accusativevastradhāvinam vastradhāvinau vastradhāvinaḥ
Instrumentalvastradhāvinā vastradhāvibhyām vastradhāvibhiḥ
Dativevastradhāvine vastradhāvibhyām vastradhāvibhyaḥ
Ablativevastradhāvinaḥ vastradhāvibhyām vastradhāvibhyaḥ
Genitivevastradhāvinaḥ vastradhāvinoḥ vastradhāvinām
Locativevastradhāvini vastradhāvinoḥ vastradhāviṣu

Compound vastradhāvi -

Adverb -vastradhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria