Declension table of ?vastradāna

Deva

NeuterSingularDualPlural
Nominativevastradānam vastradāne vastradānāni
Vocativevastradāna vastradāne vastradānāni
Accusativevastradānam vastradāne vastradānāni
Instrumentalvastradānena vastradānābhyām vastradānaiḥ
Dativevastradānāya vastradānābhyām vastradānebhyaḥ
Ablativevastradānāt vastradānābhyām vastradānebhyaḥ
Genitivevastradānasya vastradānayoḥ vastradānānām
Locativevastradāne vastradānayoḥ vastradāneṣu

Compound vastradāna -

Adverb -vastradānam -vastradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria