Declension table of ?vastrabhūṣaṇā

Deva

FeminineSingularDualPlural
Nominativevastrabhūṣaṇā vastrabhūṣaṇe vastrabhūṣaṇāḥ
Vocativevastrabhūṣaṇe vastrabhūṣaṇe vastrabhūṣaṇāḥ
Accusativevastrabhūṣaṇām vastrabhūṣaṇe vastrabhūṣaṇāḥ
Instrumentalvastrabhūṣaṇayā vastrabhūṣaṇābhyām vastrabhūṣaṇābhiḥ
Dativevastrabhūṣaṇāyai vastrabhūṣaṇābhyām vastrabhūṣaṇābhyaḥ
Ablativevastrabhūṣaṇāyāḥ vastrabhūṣaṇābhyām vastrabhūṣaṇābhyaḥ
Genitivevastrabhūṣaṇāyāḥ vastrabhūṣaṇayoḥ vastrabhūṣaṇānām
Locativevastrabhūṣaṇāyām vastrabhūṣaṇayoḥ vastrabhūṣaṇāsu

Adverb -vastrabhūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria