Declension table of ?vastrāpathakṣetra

Deva

NeuterSingularDualPlural
Nominativevastrāpathakṣetram vastrāpathakṣetre vastrāpathakṣetrāṇi
Vocativevastrāpathakṣetra vastrāpathakṣetre vastrāpathakṣetrāṇi
Accusativevastrāpathakṣetram vastrāpathakṣetre vastrāpathakṣetrāṇi
Instrumentalvastrāpathakṣetreṇa vastrāpathakṣetrābhyām vastrāpathakṣetraiḥ
Dativevastrāpathakṣetrāya vastrāpathakṣetrābhyām vastrāpathakṣetrebhyaḥ
Ablativevastrāpathakṣetrāt vastrāpathakṣetrābhyām vastrāpathakṣetrebhyaḥ
Genitivevastrāpathakṣetrasya vastrāpathakṣetrayoḥ vastrāpathakṣetrāṇām
Locativevastrāpathakṣetre vastrāpathakṣetrayoḥ vastrāpathakṣetreṣu

Compound vastrāpathakṣetra -

Adverb -vastrāpathakṣetram -vastrāpathakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria