Declension table of ?vastrāpahārin

Deva

MasculineSingularDualPlural
Nominativevastrāpahārī vastrāpahāriṇau vastrāpahāriṇaḥ
Vocativevastrāpahārin vastrāpahāriṇau vastrāpahāriṇaḥ
Accusativevastrāpahāriṇam vastrāpahāriṇau vastrāpahāriṇaḥ
Instrumentalvastrāpahāriṇā vastrāpahāribhyām vastrāpahāribhiḥ
Dativevastrāpahāriṇe vastrāpahāribhyām vastrāpahāribhyaḥ
Ablativevastrāpahāriṇaḥ vastrāpahāribhyām vastrāpahāribhyaḥ
Genitivevastrāpahāriṇaḥ vastrāpahāriṇoḥ vastrāpahāriṇām
Locativevastrāpahāriṇi vastrāpahāriṇoḥ vastrāpahāriṣu

Compound vastrāpahāri -

Adverb -vastrāpahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria