Declension table of ?vastrāntara

Deva

NeuterSingularDualPlural
Nominativevastrāntaram vastrāntare vastrāntarāṇi
Vocativevastrāntara vastrāntare vastrāntarāṇi
Accusativevastrāntaram vastrāntare vastrāntarāṇi
Instrumentalvastrāntareṇa vastrāntarābhyām vastrāntaraiḥ
Dativevastrāntarāya vastrāntarābhyām vastrāntarebhyaḥ
Ablativevastrāntarāt vastrāntarābhyām vastrāntarebhyaḥ
Genitivevastrāntarasya vastrāntarayoḥ vastrāntarāṇām
Locativevastrāntare vastrāntarayoḥ vastrāntareṣu

Compound vastrāntara -

Adverb -vastrāntaram -vastrāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria