Declension table of ?vastiśodhana

Deva

MasculineSingularDualPlural
Nominativevastiśodhanaḥ vastiśodhanau vastiśodhanāḥ
Vocativevastiśodhana vastiśodhanau vastiśodhanāḥ
Accusativevastiśodhanam vastiśodhanau vastiśodhanān
Instrumentalvastiśodhanena vastiśodhanābhyām vastiśodhanaiḥ vastiśodhanebhiḥ
Dativevastiśodhanāya vastiśodhanābhyām vastiśodhanebhyaḥ
Ablativevastiśodhanāt vastiśodhanābhyām vastiśodhanebhyaḥ
Genitivevastiśodhanasya vastiśodhanayoḥ vastiśodhanānām
Locativevastiśodhane vastiśodhanayoḥ vastiśodhaneṣu

Compound vastiśodhana -

Adverb -vastiśodhanam -vastiśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria