Declension table of ?vastṛ

Deva

NeuterSingularDualPlural
Nominativevastṛ vastṛṇī vastṝṇi
Vocativevastṛ vastṛṇī vastṝṇi
Accusativevastṛ vastṛṇī vastṝṇi
Instrumentalvastṛṇā vastṛbhyām vastṛbhiḥ
Dativevastṛṇe vastṛbhyām vastṛbhyaḥ
Ablativevastṛṇaḥ vastṛbhyām vastṛbhyaḥ
Genitivevastṛṇaḥ vastṛṇoḥ vastṝṇām
Locativevastṛṇi vastṛṇoḥ vastṛṣu

Compound vastṛ -

Adverb -vastṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria