Declension table of ?vaskarāṭikā

Deva

FeminineSingularDualPlural
Nominativevaskarāṭikā vaskarāṭike vaskarāṭikāḥ
Vocativevaskarāṭike vaskarāṭike vaskarāṭikāḥ
Accusativevaskarāṭikām vaskarāṭike vaskarāṭikāḥ
Instrumentalvaskarāṭikayā vaskarāṭikābhyām vaskarāṭikābhiḥ
Dativevaskarāṭikāyai vaskarāṭikābhyām vaskarāṭikābhyaḥ
Ablativevaskarāṭikāyāḥ vaskarāṭikābhyām vaskarāṭikābhyaḥ
Genitivevaskarāṭikāyāḥ vaskarāṭikayoḥ vaskarāṭikānām
Locativevaskarāṭikāyām vaskarāṭikayoḥ vaskarāṭikāsu

Adverb -vaskarāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria