Declension table of ?vasitṛtamā

Deva

FeminineSingularDualPlural
Nominativevasitṛtamā vasitṛtame vasitṛtamāḥ
Vocativevasitṛtame vasitṛtame vasitṛtamāḥ
Accusativevasitṛtamām vasitṛtame vasitṛtamāḥ
Instrumentalvasitṛtamayā vasitṛtamābhyām vasitṛtamābhiḥ
Dativevasitṛtamāyai vasitṛtamābhyām vasitṛtamābhyaḥ
Ablativevasitṛtamāyāḥ vasitṛtamābhyām vasitṛtamābhyaḥ
Genitivevasitṛtamāyāḥ vasitṛtamayoḥ vasitṛtamānām
Locativevasitṛtamāyām vasitṛtamayoḥ vasitṛtamāsu

Adverb -vasitṛtamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria