Declension table of ?vasira

Deva

NeuterSingularDualPlural
Nominativevasiram vasire vasirāṇi
Vocativevasira vasire vasirāṇi
Accusativevasiram vasire vasirāṇi
Instrumentalvasireṇa vasirābhyām vasiraiḥ
Dativevasirāya vasirābhyām vasirebhyaḥ
Ablativevasirāt vasirābhyām vasirebhyaḥ
Genitivevasirasya vasirayoḥ vasirāṇām
Locativevasire vasirayoḥ vasireṣu

Compound vasira -

Adverb -vasiram -vasirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria