Declension table of ?vasira

Deva

MasculineSingularDualPlural
Nominativevasiraḥ vasirau vasirāḥ
Vocativevasira vasirau vasirāḥ
Accusativevasiram vasirau vasirān
Instrumentalvasireṇa vasirābhyām vasiraiḥ vasirebhiḥ
Dativevasirāya vasirābhyām vasirebhyaḥ
Ablativevasirāt vasirābhyām vasirebhyaḥ
Genitivevasirasya vasirayoḥ vasirāṇām
Locativevasire vasirayoḥ vasireṣu

Compound vasira -

Adverb -vasiram -vasirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria