Declension table of ?vasika

Deva

NeuterSingularDualPlural
Nominativevasikam vasike vasikāni
Vocativevasika vasike vasikāni
Accusativevasikam vasike vasikāni
Instrumentalvasikena vasikābhyām vasikaiḥ
Dativevasikāya vasikābhyām vasikebhyaḥ
Ablativevasikāt vasikābhyām vasikebhyaḥ
Genitivevasikasya vasikayoḥ vasikānām
Locativevasike vasikayoḥ vasikeṣu

Compound vasika -

Adverb -vasikam -vasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria