Declension table of ?vasiṣṭhaśapha

Deva

MasculineSingularDualPlural
Nominativevasiṣṭhaśaphaḥ vasiṣṭhaśaphau vasiṣṭhaśaphāḥ
Vocativevasiṣṭhaśapha vasiṣṭhaśaphau vasiṣṭhaśaphāḥ
Accusativevasiṣṭhaśapham vasiṣṭhaśaphau vasiṣṭhaśaphān
Instrumentalvasiṣṭhaśaphena vasiṣṭhaśaphābhyām vasiṣṭhaśaphaiḥ vasiṣṭhaśaphebhiḥ
Dativevasiṣṭhaśaphāya vasiṣṭhaśaphābhyām vasiṣṭhaśaphebhyaḥ
Ablativevasiṣṭhaśaphāt vasiṣṭhaśaphābhyām vasiṣṭhaśaphebhyaḥ
Genitivevasiṣṭhaśaphasya vasiṣṭhaśaphayoḥ vasiṣṭhaśaphānām
Locativevasiṣṭhaśaphe vasiṣṭhaśaphayoḥ vasiṣṭhaśapheṣu

Compound vasiṣṭhaśapha -

Adverb -vasiṣṭhaśapham -vasiṣṭhaśaphāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria