Declension table of ?vasiṣṭhasmṛti

Deva

FeminineSingularDualPlural
Nominativevasiṣṭhasmṛtiḥ vasiṣṭhasmṛtī vasiṣṭhasmṛtayaḥ
Vocativevasiṣṭhasmṛte vasiṣṭhasmṛtī vasiṣṭhasmṛtayaḥ
Accusativevasiṣṭhasmṛtim vasiṣṭhasmṛtī vasiṣṭhasmṛtīḥ
Instrumentalvasiṣṭhasmṛtyā vasiṣṭhasmṛtibhyām vasiṣṭhasmṛtibhiḥ
Dativevasiṣṭhasmṛtyai vasiṣṭhasmṛtaye vasiṣṭhasmṛtibhyām vasiṣṭhasmṛtibhyaḥ
Ablativevasiṣṭhasmṛtyāḥ vasiṣṭhasmṛteḥ vasiṣṭhasmṛtibhyām vasiṣṭhasmṛtibhyaḥ
Genitivevasiṣṭhasmṛtyāḥ vasiṣṭhasmṛteḥ vasiṣṭhasmṛtyoḥ vasiṣṭhasmṛtīnām
Locativevasiṣṭhasmṛtyām vasiṣṭhasmṛtau vasiṣṭhasmṛtyoḥ vasiṣṭhasmṛtiṣu

Compound vasiṣṭhasmṛti -

Adverb -vasiṣṭhasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria