Declension table of ?vasiṣṭhapramukha

Deva

MasculineSingularDualPlural
Nominativevasiṣṭhapramukhaḥ vasiṣṭhapramukhau vasiṣṭhapramukhāḥ
Vocativevasiṣṭhapramukha vasiṣṭhapramukhau vasiṣṭhapramukhāḥ
Accusativevasiṣṭhapramukham vasiṣṭhapramukhau vasiṣṭhapramukhān
Instrumentalvasiṣṭhapramukheṇa vasiṣṭhapramukhābhyām vasiṣṭhapramukhaiḥ vasiṣṭhapramukhebhiḥ
Dativevasiṣṭhapramukhāya vasiṣṭhapramukhābhyām vasiṣṭhapramukhebhyaḥ
Ablativevasiṣṭhapramukhāt vasiṣṭhapramukhābhyām vasiṣṭhapramukhebhyaḥ
Genitivevasiṣṭhapramukhasya vasiṣṭhapramukhayoḥ vasiṣṭhapramukhāṇām
Locativevasiṣṭhapramukhe vasiṣṭhapramukhayoḥ vasiṣṭhapramukheṣu

Compound vasiṣṭhapramukha -

Adverb -vasiṣṭhapramukham -vasiṣṭhapramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria