Declension table of ?vasiṣṭhabhṛgvatrisamā

Deva

FeminineSingularDualPlural
Nominativevasiṣṭhabhṛgvatrisamā vasiṣṭhabhṛgvatrisame vasiṣṭhabhṛgvatrisamāḥ
Vocativevasiṣṭhabhṛgvatrisame vasiṣṭhabhṛgvatrisame vasiṣṭhabhṛgvatrisamāḥ
Accusativevasiṣṭhabhṛgvatrisamām vasiṣṭhabhṛgvatrisame vasiṣṭhabhṛgvatrisamāḥ
Instrumentalvasiṣṭhabhṛgvatrisamayā vasiṣṭhabhṛgvatrisamābhyām vasiṣṭhabhṛgvatrisamābhiḥ
Dativevasiṣṭhabhṛgvatrisamāyai vasiṣṭhabhṛgvatrisamābhyām vasiṣṭhabhṛgvatrisamābhyaḥ
Ablativevasiṣṭhabhṛgvatrisamāyāḥ vasiṣṭhabhṛgvatrisamābhyām vasiṣṭhabhṛgvatrisamābhyaḥ
Genitivevasiṣṭhabhṛgvatrisamāyāḥ vasiṣṭhabhṛgvatrisamayoḥ vasiṣṭhabhṛgvatrisamānām
Locativevasiṣṭhabhṛgvatrisamāyām vasiṣṭhabhṛgvatrisamayoḥ vasiṣṭhabhṛgvatrisamāsu

Adverb -vasiṣṭhabhṛgvatrisamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria