Declension table of ?vasiṣṭhabhṛgvatrisama

Deva

NeuterSingularDualPlural
Nominativevasiṣṭhabhṛgvatrisamam vasiṣṭhabhṛgvatrisame vasiṣṭhabhṛgvatrisamāni
Vocativevasiṣṭhabhṛgvatrisama vasiṣṭhabhṛgvatrisame vasiṣṭhabhṛgvatrisamāni
Accusativevasiṣṭhabhṛgvatrisamam vasiṣṭhabhṛgvatrisame vasiṣṭhabhṛgvatrisamāni
Instrumentalvasiṣṭhabhṛgvatrisamena vasiṣṭhabhṛgvatrisamābhyām vasiṣṭhabhṛgvatrisamaiḥ
Dativevasiṣṭhabhṛgvatrisamāya vasiṣṭhabhṛgvatrisamābhyām vasiṣṭhabhṛgvatrisamebhyaḥ
Ablativevasiṣṭhabhṛgvatrisamāt vasiṣṭhabhṛgvatrisamābhyām vasiṣṭhabhṛgvatrisamebhyaḥ
Genitivevasiṣṭhabhṛgvatrisamasya vasiṣṭhabhṛgvatrisamayoḥ vasiṣṭhabhṛgvatrisamānām
Locativevasiṣṭhabhṛgvatrisame vasiṣṭhabhṛgvatrisamayoḥ vasiṣṭhabhṛgvatrisameṣu

Compound vasiṣṭhabhṛgvatrisama -

Adverb -vasiṣṭhabhṛgvatrisamam -vasiṣṭhabhṛgvatrisamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria