Declension table of vasiṣṭha

Deva

NeuterSingularDualPlural
Nominativevasiṣṭham vasiṣṭhe vasiṣṭhāni
Vocativevasiṣṭha vasiṣṭhe vasiṣṭhāni
Accusativevasiṣṭham vasiṣṭhe vasiṣṭhāni
Instrumentalvasiṣṭhena vasiṣṭhābhyām vasiṣṭhaiḥ
Dativevasiṣṭhāya vasiṣṭhābhyām vasiṣṭhebhyaḥ
Ablativevasiṣṭhāt vasiṣṭhābhyām vasiṣṭhebhyaḥ
Genitivevasiṣṭhasya vasiṣṭhayoḥ vasiṣṭhānām
Locativevasiṣṭhe vasiṣṭhayoḥ vasiṣṭheṣu

Compound vasiṣṭha -

Adverb -vasiṣṭham -vasiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria