Declension table of vasiṣṭha

Deva

MasculineSingularDualPlural
Nominativevasiṣṭhaḥ vasiṣṭhau vasiṣṭhāḥ
Vocativevasiṣṭha vasiṣṭhau vasiṣṭhāḥ
Accusativevasiṣṭham vasiṣṭhau vasiṣṭhān
Instrumentalvasiṣṭhena vasiṣṭhābhyām vasiṣṭhaiḥ vasiṣṭhebhiḥ
Dativevasiṣṭhāya vasiṣṭhābhyām vasiṣṭhebhyaḥ
Ablativevasiṣṭhāt vasiṣṭhābhyām vasiṣṭhebhyaḥ
Genitivevasiṣṭhasya vasiṣṭhayoḥ vasiṣṭhānām
Locativevasiṣṭhe vasiṣṭhayoḥ vasiṣṭheṣu

Compound vasiṣṭha -

Adverb -vasiṣṭham -vasiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria