Declension table of vasatha

Deva

MasculineSingularDualPlural
Nominativevasathaḥ vasathau vasathāḥ
Vocativevasatha vasathau vasathāḥ
Accusativevasatham vasathau vasathān
Instrumentalvasathena vasathābhyām vasathaiḥ vasathebhiḥ
Dativevasathāya vasathābhyām vasathebhyaḥ
Ablativevasathāt vasathābhyām vasathebhyaḥ
Genitivevasathasya vasathayoḥ vasathānām
Locativevasathe vasathayoḥ vasatheṣu

Compound vasatha -

Adverb -vasatham -vasathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria