Declension table of ?vasantaśākhin

Deva

MasculineSingularDualPlural
Nominativevasantaśākhī vasantaśākhinau vasantaśākhinaḥ
Vocativevasantaśākhin vasantaśākhinau vasantaśākhinaḥ
Accusativevasantaśākhinam vasantaśākhinau vasantaśākhinaḥ
Instrumentalvasantaśākhinā vasantaśākhibhyām vasantaśākhibhiḥ
Dativevasantaśākhine vasantaśākhibhyām vasantaśākhibhyaḥ
Ablativevasantaśākhinaḥ vasantaśākhibhyām vasantaśākhibhyaḥ
Genitivevasantaśākhinaḥ vasantaśākhinoḥ vasantaśākhinām
Locativevasantaśākhini vasantaśākhinoḥ vasantaśākhiṣu

Compound vasantaśākhi -

Adverb -vasantaśākhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria