Declension table of ?vasantavrata

Deva

NeuterSingularDualPlural
Nominativevasantavratam vasantavrate vasantavratāni
Vocativevasantavrata vasantavrate vasantavratāni
Accusativevasantavratam vasantavrate vasantavratāni
Instrumentalvasantavratena vasantavratābhyām vasantavrataiḥ
Dativevasantavratāya vasantavratābhyām vasantavratebhyaḥ
Ablativevasantavratāt vasantavratābhyām vasantavratebhyaḥ
Genitivevasantavratasya vasantavratayoḥ vasantavratānām
Locativevasantavrate vasantavratayoḥ vasantavrateṣu

Compound vasantavrata -

Adverb -vasantavratam -vasantavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria