Declension table of ?vasantavilāsa

Deva

MasculineSingularDualPlural
Nominativevasantavilāsaḥ vasantavilāsau vasantavilāsāḥ
Vocativevasantavilāsa vasantavilāsau vasantavilāsāḥ
Accusativevasantavilāsam vasantavilāsau vasantavilāsān
Instrumentalvasantavilāsena vasantavilāsābhyām vasantavilāsaiḥ vasantavilāsebhiḥ
Dativevasantavilāsāya vasantavilāsābhyām vasantavilāsebhyaḥ
Ablativevasantavilāsāt vasantavilāsābhyām vasantavilāsebhyaḥ
Genitivevasantavilāsasya vasantavilāsayoḥ vasantavilāsānām
Locativevasantavilāse vasantavilāsayoḥ vasantavilāseṣu

Compound vasantavilāsa -

Adverb -vasantavilāsam -vasantavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria