Declension table of ?vasantavarṇana

Deva

NeuterSingularDualPlural
Nominativevasantavarṇanam vasantavarṇane vasantavarṇanāni
Vocativevasantavarṇana vasantavarṇane vasantavarṇanāni
Accusativevasantavarṇanam vasantavarṇane vasantavarṇanāni
Instrumentalvasantavarṇanena vasantavarṇanābhyām vasantavarṇanaiḥ
Dativevasantavarṇanāya vasantavarṇanābhyām vasantavarṇanebhyaḥ
Ablativevasantavarṇanāt vasantavarṇanābhyām vasantavarṇanebhyaḥ
Genitivevasantavarṇanasya vasantavarṇanayoḥ vasantavarṇanānām
Locativevasantavarṇane vasantavarṇanayoḥ vasantavarṇaneṣu

Compound vasantavarṇana -

Adverb -vasantavarṇanam -vasantavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria