Declension table of ?vasantasamayotsava

Deva

MasculineSingularDualPlural
Nominativevasantasamayotsavaḥ vasantasamayotsavau vasantasamayotsavāḥ
Vocativevasantasamayotsava vasantasamayotsavau vasantasamayotsavāḥ
Accusativevasantasamayotsavam vasantasamayotsavau vasantasamayotsavān
Instrumentalvasantasamayotsavena vasantasamayotsavābhyām vasantasamayotsavaiḥ vasantasamayotsavebhiḥ
Dativevasantasamayotsavāya vasantasamayotsavābhyām vasantasamayotsavebhyaḥ
Ablativevasantasamayotsavāt vasantasamayotsavābhyām vasantasamayotsavebhyaḥ
Genitivevasantasamayotsavasya vasantasamayotsavayoḥ vasantasamayotsavānām
Locativevasantasamayotsave vasantasamayotsavayoḥ vasantasamayotsaveṣu

Compound vasantasamayotsava -

Adverb -vasantasamayotsavam -vasantasamayotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria