Declension table of ?vasantasamaya

Deva

MasculineSingularDualPlural
Nominativevasantasamayaḥ vasantasamayau vasantasamayāḥ
Vocativevasantasamaya vasantasamayau vasantasamayāḥ
Accusativevasantasamayam vasantasamayau vasantasamayān
Instrumentalvasantasamayena vasantasamayābhyām vasantasamayaiḥ vasantasamayebhiḥ
Dativevasantasamayāya vasantasamayābhyām vasantasamayebhyaḥ
Ablativevasantasamayāt vasantasamayābhyām vasantasamayebhyaḥ
Genitivevasantasamayasya vasantasamayayoḥ vasantasamayānām
Locativevasantasamaye vasantasamayayoḥ vasantasamayeṣu

Compound vasantasamaya -

Adverb -vasantasamayam -vasantasamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria