Declension table of ?vasantapura

Deva

NeuterSingularDualPlural
Nominativevasantapuram vasantapure vasantapurāṇi
Vocativevasantapura vasantapure vasantapurāṇi
Accusativevasantapuram vasantapure vasantapurāṇi
Instrumentalvasantapureṇa vasantapurābhyām vasantapuraiḥ
Dativevasantapurāya vasantapurābhyām vasantapurebhyaḥ
Ablativevasantapurāt vasantapurābhyām vasantapurebhyaḥ
Genitivevasantapurasya vasantapurayoḥ vasantapurāṇām
Locativevasantapure vasantapurayoḥ vasantapureṣu

Compound vasantapura -

Adverb -vasantapuram -vasantapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria