Declension table of ?vasantapañcamīpūjā

Deva

FeminineSingularDualPlural
Nominativevasantapañcamīpūjā vasantapañcamīpūje vasantapañcamīpūjāḥ
Vocativevasantapañcamīpūje vasantapañcamīpūje vasantapañcamīpūjāḥ
Accusativevasantapañcamīpūjām vasantapañcamīpūje vasantapañcamīpūjāḥ
Instrumentalvasantapañcamīpūjayā vasantapañcamīpūjābhyām vasantapañcamīpūjābhiḥ
Dativevasantapañcamīpūjāyai vasantapañcamīpūjābhyām vasantapañcamīpūjābhyaḥ
Ablativevasantapañcamīpūjāyāḥ vasantapañcamīpūjābhyām vasantapañcamīpūjābhyaḥ
Genitivevasantapañcamīpūjāyāḥ vasantapañcamīpūjayoḥ vasantapañcamīpūjānām
Locativevasantapañcamīpūjāyām vasantapañcamīpūjayoḥ vasantapañcamīpūjāsu

Adverb -vasantapañcamīpūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria