Declension table of ?vasantamālikā

Deva

FeminineSingularDualPlural
Nominativevasantamālikā vasantamālike vasantamālikāḥ
Vocativevasantamālike vasantamālike vasantamālikāḥ
Accusativevasantamālikām vasantamālike vasantamālikāḥ
Instrumentalvasantamālikayā vasantamālikābhyām vasantamālikābhiḥ
Dativevasantamālikāyai vasantamālikābhyām vasantamālikābhyaḥ
Ablativevasantamālikāyāḥ vasantamālikābhyām vasantamālikābhyaḥ
Genitivevasantamālikāyāḥ vasantamālikayoḥ vasantamālikānām
Locativevasantamālikāyām vasantamālikayoḥ vasantamālikāsu

Adverb -vasantamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria