Declension table of ?vasantakusama

Deva

MasculineSingularDualPlural
Nominativevasantakusamaḥ vasantakusamau vasantakusamāḥ
Vocativevasantakusama vasantakusamau vasantakusamāḥ
Accusativevasantakusamam vasantakusamau vasantakusamān
Instrumentalvasantakusamena vasantakusamābhyām vasantakusamaiḥ vasantakusamebhiḥ
Dativevasantakusamāya vasantakusamābhyām vasantakusamebhyaḥ
Ablativevasantakusamāt vasantakusamābhyām vasantakusamebhyaḥ
Genitivevasantakusamasya vasantakusamayoḥ vasantakusamānām
Locativevasantakusame vasantakusamayoḥ vasantakusameṣu

Compound vasantakusama -

Adverb -vasantakusamam -vasantakusamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria