Declension table of ?vasantajā

Deva

FeminineSingularDualPlural
Nominativevasantajā vasantaje vasantajāḥ
Vocativevasantaje vasantaje vasantajāḥ
Accusativevasantajām vasantaje vasantajāḥ
Instrumentalvasantajayā vasantajābhyām vasantajābhiḥ
Dativevasantajāyai vasantajābhyām vasantajābhyaḥ
Ablativevasantajāyāḥ vasantajābhyām vasantajābhyaḥ
Genitivevasantajāyāḥ vasantajayoḥ vasantajānām
Locativevasantajāyām vasantajayoḥ vasantajāsu

Adverb -vasantajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria