Declension table of ?vasantadruma

Deva

MasculineSingularDualPlural
Nominativevasantadrumaḥ vasantadrumau vasantadrumāḥ
Vocativevasantadruma vasantadrumau vasantadrumāḥ
Accusativevasantadrumam vasantadrumau vasantadrumān
Instrumentalvasantadrumeṇa vasantadrumābhyām vasantadrumaiḥ vasantadrumebhiḥ
Dativevasantadrumāya vasantadrumābhyām vasantadrumebhyaḥ
Ablativevasantadrumāt vasantadrumābhyām vasantadrumebhyaḥ
Genitivevasantadrumasya vasantadrumayoḥ vasantadrumāṇām
Locativevasantadrume vasantadrumayoḥ vasantadrumeṣu

Compound vasantadruma -

Adverb -vasantadrumam -vasantadrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria