Declension table of ?vasantabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativevasantabhūṣaṇam vasantabhūṣaṇe vasantabhūṣaṇāni
Vocativevasantabhūṣaṇa vasantabhūṣaṇe vasantabhūṣaṇāni
Accusativevasantabhūṣaṇam vasantabhūṣaṇe vasantabhūṣaṇāni
Instrumentalvasantabhūṣaṇena vasantabhūṣaṇābhyām vasantabhūṣaṇaiḥ
Dativevasantabhūṣaṇāya vasantabhūṣaṇābhyām vasantabhūṣaṇebhyaḥ
Ablativevasantabhūṣaṇāt vasantabhūṣaṇābhyām vasantabhūṣaṇebhyaḥ
Genitivevasantabhūṣaṇasya vasantabhūṣaṇayoḥ vasantabhūṣaṇānām
Locativevasantabhūṣaṇe vasantabhūṣaṇayoḥ vasantabhūṣaṇeṣu

Compound vasantabhūṣaṇa -

Adverb -vasantabhūṣaṇam -vasantabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria