Declension table of ?vasanamayī

Deva

FeminineSingularDualPlural
Nominativevasanamayī vasanamayyau vasanamayyaḥ
Vocativevasanamayi vasanamayyau vasanamayyaḥ
Accusativevasanamayīm vasanamayyau vasanamayīḥ
Instrumentalvasanamayyā vasanamayībhyām vasanamayībhiḥ
Dativevasanamayyai vasanamayībhyām vasanamayībhyaḥ
Ablativevasanamayyāḥ vasanamayībhyām vasanamayībhyaḥ
Genitivevasanamayyāḥ vasanamayyoḥ vasanamayīnām
Locativevasanamayyām vasanamayyoḥ vasanamayīṣu

Compound vasanamayi - vasanamayī -

Adverb -vasanamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria