Declension table of ?vasanārṇava

Deva

MasculineSingularDualPlural
Nominativevasanārṇavaḥ vasanārṇavau vasanārṇavāḥ
Vocativevasanārṇava vasanārṇavau vasanārṇavāḥ
Accusativevasanārṇavam vasanārṇavau vasanārṇavān
Instrumentalvasanārṇavena vasanārṇavābhyām vasanārṇavaiḥ vasanārṇavebhiḥ
Dativevasanārṇavāya vasanārṇavābhyām vasanārṇavebhyaḥ
Ablativevasanārṇavāt vasanārṇavābhyām vasanārṇavebhyaḥ
Genitivevasanārṇavasya vasanārṇavayoḥ vasanārṇavānām
Locativevasanārṇave vasanārṇavayoḥ vasanārṇaveṣu

Compound vasanārṇava -

Adverb -vasanārṇavam -vasanārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria