Declension table of ?vasana

Deva

NeuterSingularDualPlural
Nominativevasanam vasane vasanāni
Vocativevasana vasane vasanāni
Accusativevasanam vasane vasanāni
Instrumentalvasanena vasanābhyām vasanaiḥ
Dativevasanāya vasanābhyām vasanebhyaḥ
Ablativevasanāt vasanābhyām vasanebhyaḥ
Genitivevasanasya vasanayoḥ vasanānām
Locativevasane vasanayoḥ vasaneṣu

Compound vasana -

Adverb -vasanam -vasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria