Declension table of ?vasāvaśeṣamalinā

Deva

FeminineSingularDualPlural
Nominativevasāvaśeṣamalinā vasāvaśeṣamaline vasāvaśeṣamalināḥ
Vocativevasāvaśeṣamaline vasāvaśeṣamaline vasāvaśeṣamalināḥ
Accusativevasāvaśeṣamalinām vasāvaśeṣamaline vasāvaśeṣamalināḥ
Instrumentalvasāvaśeṣamalinayā vasāvaśeṣamalinābhyām vasāvaśeṣamalinābhiḥ
Dativevasāvaśeṣamalināyai vasāvaśeṣamalinābhyām vasāvaśeṣamalinābhyaḥ
Ablativevasāvaśeṣamalināyāḥ vasāvaśeṣamalinābhyām vasāvaśeṣamalinābhyaḥ
Genitivevasāvaśeṣamalināyāḥ vasāvaśeṣamalinayoḥ vasāvaśeṣamalinānām
Locativevasāvaśeṣamalināyām vasāvaśeṣamalinayoḥ vasāvaśeṣamalināsu

Adverb -vasāvaśeṣamalinam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria