Declension table of ?vasāhoma

Deva

MasculineSingularDualPlural
Nominativevasāhomaḥ vasāhomau vasāhomāḥ
Vocativevasāhoma vasāhomau vasāhomāḥ
Accusativevasāhomam vasāhomau vasāhomān
Instrumentalvasāhomena vasāhomābhyām vasāhomaiḥ vasāhomebhiḥ
Dativevasāhomāya vasāhomābhyām vasāhomebhyaḥ
Ablativevasāhomāt vasāhomābhyām vasāhomebhyaḥ
Genitivevasāhomasya vasāhomayoḥ vasāhomānām
Locativevasāhome vasāhomayoḥ vasāhomeṣu

Compound vasāhoma -

Adverb -vasāhomam -vasāhomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria