Declension table of ?varśman

Deva

MasculineSingularDualPlural
Nominativevarśmā varśmānau varśmānaḥ
Vocativevarśman varśmānau varśmānaḥ
Accusativevarśmānam varśmānau varśmanaḥ
Instrumentalvarśmanā varśmabhyām varśmabhiḥ
Dativevarśmane varśmabhyām varśmabhyaḥ
Ablativevarśmanaḥ varśmabhyām varśmabhyaḥ
Genitivevarśmanaḥ varśmanoḥ varśmanām
Locativevarśmani varśmanoḥ varśmasu

Compound varśma -

Adverb -varśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria