Declension table of ?vartitajanman

Deva

MasculineSingularDualPlural
Nominativevartitajanmā vartitajanmānau vartitajanmānaḥ
Vocativevartitajanman vartitajanmānau vartitajanmānaḥ
Accusativevartitajanmānam vartitajanmānau vartitajanmanaḥ
Instrumentalvartitajanmanā vartitajanmabhyām vartitajanmabhiḥ
Dativevartitajanmane vartitajanmabhyām vartitajanmabhyaḥ
Ablativevartitajanmanaḥ vartitajanmabhyām vartitajanmabhyaḥ
Genitivevartitajanmanaḥ vartitajanmanoḥ vartitajanmanām
Locativevartitajanmani vartitajanmanoḥ vartitajanmasu

Compound vartitajanma -

Adverb -vartitajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria