Declension table of ?vartamānakāla

Deva

MasculineSingularDualPlural
Nominativevartamānakālaḥ vartamānakālau vartamānakālāḥ
Vocativevartamānakāla vartamānakālau vartamānakālāḥ
Accusativevartamānakālam vartamānakālau vartamānakālān
Instrumentalvartamānakālena vartamānakālābhyām vartamānakālaiḥ vartamānakālebhiḥ
Dativevartamānakālāya vartamānakālābhyām vartamānakālebhyaḥ
Ablativevartamānakālāt vartamānakālābhyām vartamānakālebhyaḥ
Genitivevartamānakālasya vartamānakālayoḥ vartamānakālānām
Locativevartamānakāle vartamānakālayoḥ vartamānakāleṣu

Compound vartamānakāla -

Adverb -vartamānakālam -vartamānakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria