Declension table of ?varpaṇīti

Deva

MasculineSingularDualPlural
Nominativevarpaṇītiḥ varpaṇītī varpaṇītayaḥ
Vocativevarpaṇīte varpaṇītī varpaṇītayaḥ
Accusativevarpaṇītim varpaṇītī varpaṇītīn
Instrumentalvarpaṇītinā varpaṇītibhyām varpaṇītibhiḥ
Dativevarpaṇītaye varpaṇītibhyām varpaṇītibhyaḥ
Ablativevarpaṇīteḥ varpaṇītibhyām varpaṇītibhyaḥ
Genitivevarpaṇīteḥ varpaṇītyoḥ varpaṇītīnām
Locativevarpaṇītau varpaṇītyoḥ varpaṇītiṣu

Compound varpaṇīti -

Adverb -varpaṇīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria