Declension table of ?varola

Deva

MasculineSingularDualPlural
Nominativevarolaḥ varolau varolāḥ
Vocativevarola varolau varolāḥ
Accusativevarolam varolau varolān
Instrumentalvarolena varolābhyām varolaiḥ varolebhiḥ
Dativevarolāya varolābhyām varolebhyaḥ
Ablativevarolāt varolābhyām varolebhyaḥ
Genitivevarolasya varolayoḥ varolānām
Locativevarole varolayoḥ varoleṣu

Compound varola -

Adverb -varolam -varolāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria