Declension table of ?varnopeta

Deva

NeuterSingularDualPlural
Nominativevarnopetam varnopete varnopetāni
Vocativevarnopeta varnopete varnopetāni
Accusativevarnopetam varnopete varnopetāni
Instrumentalvarnopetena varnopetābhyām varnopetaiḥ
Dativevarnopetāya varnopetābhyām varnopetebhyaḥ
Ablativevarnopetāt varnopetābhyām varnopetebhyaḥ
Genitivevarnopetasya varnopetayoḥ varnopetānām
Locativevarnopete varnopetayoḥ varnopeteṣu

Compound varnopeta -

Adverb -varnopetam -varnopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria