Declension table of ?varmita

Deva

NeuterSingularDualPlural
Nominativevarmitam varmite varmitāni
Vocativevarmita varmite varmitāni
Accusativevarmitam varmite varmitāni
Instrumentalvarmitena varmitābhyām varmitaiḥ
Dativevarmitāya varmitābhyām varmitebhyaḥ
Ablativevarmitāt varmitābhyām varmitebhyaḥ
Genitivevarmitasya varmitayoḥ varmitānām
Locativevarmite varmitayoḥ varmiteṣu

Compound varmita -

Adverb -varmitam -varmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria