Declension table of ?varmimatsya

Deva

MasculineSingularDualPlural
Nominativevarmimatsyaḥ varmimatsyau varmimatsyāḥ
Vocativevarmimatsya varmimatsyau varmimatsyāḥ
Accusativevarmimatsyam varmimatsyau varmimatsyān
Instrumentalvarmimatsyena varmimatsyābhyām varmimatsyaiḥ varmimatsyebhiḥ
Dativevarmimatsyāya varmimatsyābhyām varmimatsyebhyaḥ
Ablativevarmimatsyāt varmimatsyābhyām varmimatsyebhyaḥ
Genitivevarmimatsyasya varmimatsyayoḥ varmimatsyānām
Locativevarmimatsye varmimatsyayoḥ varmimatsyeṣu

Compound varmimatsya -

Adverb -varmimatsyam -varmimatsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria