Declension table of ?varmaśarman

Deva

MasculineSingularDualPlural
Nominativevarmaśarmā varmaśarmāṇau varmaśarmāṇaḥ
Vocativevarmaśarman varmaśarmāṇau varmaśarmāṇaḥ
Accusativevarmaśarmāṇam varmaśarmāṇau varmaśarmaṇaḥ
Instrumentalvarmaśarmaṇā varmaśarmabhyām varmaśarmabhiḥ
Dativevarmaśarmaṇe varmaśarmabhyām varmaśarmabhyaḥ
Ablativevarmaśarmaṇaḥ varmaśarmabhyām varmaśarmabhyaḥ
Genitivevarmaśarmaṇaḥ varmaśarmaṇoḥ varmaśarmaṇām
Locativevarmaśarmaṇi varmaśarmaṇoḥ varmaśarmasu

Compound varmaśarma -

Adverb -varmaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria